लिंग

जिससे पुम् (पुरुष) वर्ग, स्त्रीवर्ग और नपुंसकवर्ग का बोध हो, उसे लिंग कहते हैं। संस्कृत में लिंग तीन प्रकार के होते हैं— पुँल्लिंग, स्त्रीलिंग और नपुंसकलिंग।

लिंग

लिंग

जिससे पुम् (पुरुष) वर्ग, स्त्रीवर्ग और नपुंसकवर्ग का बोध हो, उसे लिंग कहते हैं। संस्कृत में लिंग तीन प्रकार के होते हैं— पुँल्लिंग, स्त्रीलिंग और नपुंसकलिंग।
  1. पुँल्लिंग - जिससे पुरुषवर्ग के शब्दों का बोध हो, उसे पुँल्लिंग कहते हैं। जैसेगजः, मेघः, पर्वतः, त्यागः, विजयः, बालकः, नरः इत्यादि ।
  2. स्त्रीलिंग- - जिससे स्त्रीवर्ग के शब्दों का बोध हो, उसे स्त्रीलिंग कहते हैं। जैसे— रमा, लता, मतिः, सम्पत्तिः, नदी, लक्ष्मीः इत्यादि।
  3. नपुंसकलिंग – जिससे नपुंसकवर्ग के शब्दों का बोध हो, उसे नपुंसकलिंग कहते हैं। जैसे—फलम्, ज्ञानम्, अध्ययनम्, जीवितम् इत्यादि।
संस्कृत में लिंग-निर्णय बड़ा विचित्र है। इसमें आँख मूँदकर जाति के आधार पर लिंग-निर्णय नहीं किया जा सकता । उदाहरणार्थ, शरीरवाची 'देह' शब्द पुँल्लिंग, 'तनु' शब्द स्त्रीलिंग तथा 'शरीर' नपुंसकलिंग माना जाता है। इसी तरह, स्त्रीवाची ‘दारा' शब्द पुँल्लिंग, 'नारी' शब्द स्त्रीलिंग तथा 'कलत्र' शब्द नपुंसक है। नीचे तीनों लिंगों के कुछ शब्द दिए जा रहे हैं।

पुल्लिंग

रामः, गजः, अश्वः, छागः (बकरा), मेष: (भेड़), काकः, बकः ( बगुला), सर्पः, भेकः (मेढक), त्यागः, पाकः, भावः, कर: ( हाथ ), विजयः, विनयः, मेघः, पर्वतः, सुरः, असुरः, सागरः ग्रन्थः (पुस्तक), कालः, शर: (बाण), कंठः, नखः, केशः (बाल), स्तनः, मासः, घासः, आहार, आमोदः, आघातः, उत्साहः, अवतारः, उपदेशः, कामः, कोपः, क्षोभः, क्रोधः, प्रकाशः, काय: (शरीर), दाहः, द्रोहः, पाठः, न्यायः, निषेधः, भ्रमः, भोगः, मार्गः, बोधः, लाभः, लोभः, विलापः, विवाहः, विश्रामः, शापः, स्नेहः, हासः (हँसी), आश्रमः, वृन्दः, आचारः, समूहः, वेगः, आदर्शः, आधारः, दर्शकः, द्योतकः, नर्तकः, निवेदकः, पाचकः, पाठकः, शासकः, गायकः, पोषकः, सेवकः, वातः (हवा), कर्ता, नेता, श्रोता, हर्ता, राजा, आत्मा, अरिः, असिः (तलवार), अग्निः, निधिः, विधिः, वारिधिः, वायुः, मठः, दीपः, शकट: (गाड़ी), दर्पण: (ऐनक) ग्राम: इत्यादि पुँल्लिंग हैं। 

स्त्रीलिंग

बालिका, गङ्गा, कन्या, आज्ञा, सभा, दया, कृपा, लता, आशा, भक्तिः, गतिः मतिः, कृतिः, प्राप्तिः, आसक्तिः, कीर्तिः (यश), क्रान्तिः, कान्तिः (शोभा), दृष्टिः, पुष्टिः, पूर्तिः, गीतिः, तृप्तिः, वृद्धिः, वृष्टिः (मेघ), नीतिः, श्रुतिः, शक्तिः, मुक्तिः, युक्तिः, श्रान्तिः, सम्पत्तिः, सृष्टि: (संसार), स्तुतिः, उन्नतिः, जातिः, धूलिः, स्मृतिः, बुद्धिः, रात्रिः, शान्तिः, हानिः, भूमिः, मूर्तिः, वाणीः, जननी, नदी, देवी लक्ष्मीः युवती, दासी, नगरी, गोपी, रजनी (रात), वल्ली (लता), विदुषी (पंडिता), राज्ञी (रानी), दुहिता (कन्या), स्वसा (बहन), निशा (रात), वीणा (बीन), दिक् (दिशा), प्रतिपद्, द्वितीया, तृतीया, चतुर्थी, पूर्णिमा, अमावस्या, राका (पूर्णिमा की रात), कवयित्री, रचयित्री, नेत्री (स्त्री-नेता) इत्यादि स्त्रीलिंग हैं। 

नपुंसकलिंग

अध्ययनम्, पठनम्, गमनम्, शयनम्, अर्चनम्, क्रन्दनम्, हसनम्, जीवनम्, आह्वानम्, गानम्, ज्ञानम्, पानम् (पीना), दानम्, त्राणम्, धावनम् (दौड़ना), नर्तनम्, प्रेषणम् (भेजना), रेचनम्, दोहनम्, बन्धनम्, भाषणम्, रक्षणम्, रोदनम्, वञ्चनम्, सेवनम्, स्थानम्, स्नानम्, स्मरणम्, हसितम्, गीतम्, जीवितम्, शयितम्, मरणम्, शुक्लत्वम्, देवत्वम्, आधिपत्यम्, स्तेयम् (चोरी), सख्यम् (मिताई), माधुर्यम्, सौन्दर्यम्, लाघवम्, गौरवम्, शैशवम्, शुभम्, अशुभम्, राज्यम्, चरित्रम्, पवित्रम्, मित्रम् (दोस्त), पत्रम्, पुष्पम्, फलम्, वनम्, अरण्यम्, हिमम्, शीतम्, उष्णम्, जलम्, कमलम्, उदकम्, अन्नम्, वस्त्रम्, भोजनम्, दुग्धम्, मांसम्, लवणम्, घृतम्, तैलम्, व्यञ्जनम्, इन्धनम्, उद्यानम्, मुखम् रूपम्, बलम्, हृदयम्, चन्दनम्, सुखम्, दुःखम्, पापम्, पुण्यम्, नयनम्, शस्त्रम्, शास्त्रम्, तटम्, तीरम्, क्षेत्रम् (खेत), आम्रम्, विषम्, अमृतम्, पुस्तकम्, संगीतम्, मूल्यम्, मूलम्, धनम्, स्वर्णम्, लोहम्, रक्तम्, विवरम् (बिल), हलम् (हल), कुलम्, स्थलम्, बीजम्, पत्तनम् (शहर), अङ्गम्, चित्रम्, काव्यम्, सैन्यम्, धान्यम्, युद्धम्, त्रिपथम्, चतुष्पथम्, द्वयम्, त्रितयम्, त्रयम्, शतम्, सहस्रम्, वारि, दधि, अक्षि (आँख), अस्थि (हड्डी), यशः (यशस्), मनः (मनस्), तपः (तपस्), शिरः (शिरस्) इत्यादि नपुंसक शब्द कहलाते हैं।
हमसे जुड़ें, हमें फॉलो करे ..

Telegram ग्रुप ज्वाइन करे – Click Here

Facebook पर फॉलो करे – Click Here

Facebook ग्रुप ज्वाइन करे – Click Here

Google News ज्वाइन करे – Click Here